Original

देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे ।स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ १९ ॥

Segmented

देव-गोष्ठे गवाम् मध्ये ब्राह्मणानाम् क्रिया-पथे स्वाध्याये भोजने च एव दक्षिणम् पाणिम् उद्धरेत्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
क्रिया क्रिया pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
भोजने भोजन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
उद्धरेत् उद्धृ pos=v,p=3,n=s,l=vidhilin