Original

दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् ।सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥ १८ ॥

Segmented

दर्शने दर्शने नित्यम् सुख-प्रश्नम् उदाहरेत् सायम् प्रातः च विप्राणाम् प्रदिष्टम् अभिवादनम्

Analysis

Word Lemma Parse
दर्शने दर्शन pos=n,g=n,c=7,n=s
दर्शने दर्शन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
सुख सुख pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
उदाहरेत् उदाहृ pos=v,p=3,n=s,l=vidhilin
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
प्रदिष्टम् प्रदिश् pos=va,g=n,c=1,n=s,f=part
अभिवादनम् अभिवादन pos=n,g=n,c=1,n=s