Original

नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् ।मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् ॥ १६ ॥

Segmented

न ईक्षेत आदित्यम् उद्यन्तम् न च नग्नाम् पर-स्त्रियम् मैथुनम् समये धर्म्यम् गुह्यम् च एव समाचरेत्

Analysis

Word Lemma Parse
pos=i
ईक्षेत ईक्ष् pos=v,p=3,n=s,l=vidhilin
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
नग्नाम् नग्न pos=a,g=f,c=2,n=s
पर पर pos=n,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin