Original

स्वदेशे परदेशे वा अतिथिं नोपवासयेत् ।काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत् ॥ १४ ॥

Segmented

स्व-देशे पर-देशे वा अतिथिम् न उपवासयेत् काम्यम् कर्म-फलम् लब्ध्वा गुरूणाम् उपपादयेत्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
देशे देश pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
वा वा pos=i
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
pos=i
उपवासयेत् उपवासय् pos=v,p=3,n=s,l=vidhilin
काम्यम् कामय् pos=va,g=n,c=2,n=s,f=krtya
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
उपपादयेत् उपपादय् pos=v,p=3,n=s,l=vidhilin