Original

यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् ।न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत् ॥ १३ ॥

Segmented

यजुषा संस्कृतम् मांसम् निवृत्तो मांस-भक्षणात् न भक्षयेद् वृथामांसम् पृष्ठ-मांसम् च वर्जयेत्

Analysis

Word Lemma Parse
यजुषा यजुस् pos=n,g=n,c=3,n=s
संस्कृतम् संस्कृ pos=va,g=n,c=2,n=s,f=part
मांसम् मांस pos=n,g=n,c=2,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
मांस मांस pos=n,comp=y
भक्षणात् भक्षण pos=n,g=n,c=5,n=s
pos=i
भक्षयेद् भक्षय् pos=v,p=3,n=s,l=vidhilin
वृथामांसम् वृथामांस pos=n,g=n,c=2,n=s
पृष्ठ पृष्ठ pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin