Original

अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् ।उपासीत जनः सत्यं सत्यं सन्त उपासते ॥ १२ ॥

Segmented

अमृतम् ब्राह्मण-उच्छिष्टम् जनन्या हृदयम् कृतम् उपासीत जनः सत्यम् सत्यम् सन्त उपासते

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=1,n=s
जनन्या जननी pos=n,g=f,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
जनः जन pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
सन्त सत् pos=a,g=m,c=1,n=p
उपासते उपास् pos=v,p=3,n=p,l=lat