Original

होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन् ।अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ॥ ११ ॥

Segmented

होम-काले तथा जुह्वन्न् ऋतु-काले तथा व्रजन् अनन्य-स्त्री-जनः प्राज्ञो ब्रह्मचारी तथा भवेत्

Analysis

Word Lemma Parse
होम होम pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तथा तथा pos=i
जुह्वन्न् हु pos=va,g=m,c=1,n=s,f=part
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तथा तथा pos=i
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
अनन्य अनन्य pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin