Original

युधिष्ठिर उवाच ।आचारस्य विधिं तात प्रोच्यमानं त्वयानघ ।श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ॥ १ ॥

Segmented

युधिष्ठिर उवाच आचारस्य विधिम् तात प्रोच्यमानम् त्वया अनघ श्रोतुम् इच्छामि धर्म-ज्ञ सर्व-ज्ञः हि असि मे मतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचारस्य आचार pos=n,g=m,c=6,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
प्रोच्यमानम् प्रवच् pos=va,g=m,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part