Original

तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः ।लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥ ९ ॥

Segmented

तत्र हि अपाप-कर्माणः शुचयो अत्यन्त-निर्मलाः लोभ-मोह-परित्यक्ताः मानवा निरुपद्रवाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हि हि pos=i
अपाप अपाप pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
शुचयो शुचि pos=a,g=m,c=1,n=p
अत्यन्त अत्यन्त pos=a,comp=y
निर्मलाः निर्मल pos=a,g=m,c=1,n=p
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
परित्यक्ताः परित्यज् pos=va,g=m,c=1,n=p,f=part
मानवा मानव pos=n,g=m,c=1,n=p
निरुपद्रवाः निरुपद्रव pos=a,g=m,c=1,n=p