Original

भृगुरुवाच ।उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ।पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते ॥ ८ ॥

Segmented

भृगुः उवाच उत्तरे हिमवत्-पार्श्वे पुण्ये सर्व-गुण-अन्विते पुण्यः क्षेम्यः च काम्यः च स वरो लोक उच्यते

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तरे उत्तर pos=a,g=n,c=7,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विते अन्वित pos=a,g=n,c=7,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
क्षेम्यः क्षेम्य pos=a,g=m,c=1,n=s
pos=i
काम्यः कामय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
तद् pos=n,g=m,c=1,n=s
वरो वर pos=a,g=m,c=1,n=s
लोक लोक pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat