Original

भरद्वाज उवाच ।अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ।तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥ ७ ॥

Segmented

भरद्वाज उवाच अस्माल् लोकात् परो लोकः श्रूयते न उपलभ्यते तम् अहम् ज्ञातुम् इच्छामि तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्माल् इदम् pos=n,g=m,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat