Original

मोक्षाश्रमं यः कुरुते यथोक्तं शुचिः सुसंकल्पितबुद्धियुक्तः ।अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ ६ ॥

Segmented

मोक्ष-आश्रमम् यः कुरुते यथोक्तम् शुचिः सु संकल्पय्-बुद्धि-युक्तः अनिन्धनम् ज्योतिः इव प्रशान्तम् स ब्रह्म-लोकम् श्रयते द्विजातिः

Analysis

Word Lemma Parse
मोक्ष मोक्ष pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यथोक्तम् यथोक्तम् pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
सु सु pos=i
संकल्पय् संकल्पय् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
अनिन्धनम् अनिन्धन pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
इव इव pos=i
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
श्रयते श्रि pos=v,p=3,n=s,l=lat
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s