Original

कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।यो भैक्षचर्योपगतैर्हविर्भिश्चिताग्निनां स व्यतियाति लोकान् ॥ ५ ॥

Segmented

कृत्वा अग्निहोत्रम् स्व-शरीर-संस्थम् शारीरम् अग्निम् स्व-मुखे जुहोति यो भैक्ष-चर्या-उपगतैः हविर्भिः चिता-अग्नीनाम् स व्यतियाति लोकान्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
शरीर शरीर pos=n,comp=y
संस्थम् संस्थ pos=a,g=n,c=2,n=s
शारीरम् शारीर pos=a,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
भैक्ष भैक्ष pos=n,comp=y
चर्या चर्या pos=n,comp=y
उपगतैः उपगम् pos=va,g=n,c=3,n=p,f=part
हविर्भिः हविस् pos=n,g=n,c=3,n=p
चिता चिता pos=n,comp=y
अग्नीनाम् अग्नि pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
व्यतियाति व्यतिया pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p