Original

भवति चात्र श्लोकः ।अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः ।न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ ४ ॥

Segmented

अभयम् सर्व-भूतेभ्यः दत्त्वा चरति यो मुनिः न तस्य सर्व-भूतेभ्यः भयम् उत्पद्यते क्वचित्

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
दत्त्वा दा pos=vi
चरति चर् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i