Original

एष ते प्रभवो राजञ्जगतः संप्रकीर्तितः ।निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥ २७ ॥

Segmented

एष ते प्रभवो राजञ् जगतः संप्रकीर्तितः निखिलेन महा-प्राज्ञैः किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रभवो प्रभव pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
संप्रकीर्तितः संप्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
निखिलेन निखिलेन pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat