Original

भीष्म उवाच ।इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् ।भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥ २६ ॥

Segmented

भीष्म उवाच इति उक्तवान् भृगुणा राजन् भरद्वाजः प्रतापवान् भृगुम् परम-धर्म-आत्मा विस्मितः प्रत्यपूजयत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भृगुणा भृगु pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
भृगुम् भृगु pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan