Original

इत्युक्तोऽयं मया धर्मः संक्षेपाद्ब्रह्मनिर्मितः ।धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥ २५ ॥

Segmented

इति उक्तवान् ऽयम् मया धर्मः संक्षेपाद् ब्रह्म-निर्मितः धर्म-अधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
संक्षेपाद् संक्षेप pos=n,g=m,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
निर्मितः निर्मा pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=2,n=d
हि हि pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s