Original

ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः ।पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥ २४ ॥

Segmented

ये गुरून् उपसेवन्ते नियता ब्रह्मचारिणः पन्थानम् सर्व-लोकानाम् ते जानन्ति मनीषिणः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
उपसेवन्ते उपसेव् pos=v,p=3,n=p,l=lat
नियता नियम् pos=va,g=m,c=1,n=p,f=part
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p
पन्थानम् पथिन् pos=n,g=,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p