Original

अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः ।इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् ॥ २३ ॥

Segmented

अन्योन्य-भक्षणे सक्ता लोभ-मोह-समन्विताः इह एव परिवर्तन्ते न ते यान्ति उत्तराम् दिशम्

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
भक्षणे भक्षण pos=n,g=n,c=7,n=s
सक्ता सञ्ज् pos=va,g=m,c=1,n=p,f=part
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
इह इह pos=i
एव एव pos=i
परिवर्तन्ते परिवृत् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s