Original

असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे ।क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले ॥ २२ ॥

Segmented

असत्-कर्माणि कुर्वाणाः तिर्यग्योनिषु च अपरे क्षीण-आयुषः तथा एव अन्ये नश्यन्ति पृथिवी-तले

Analysis

Word Lemma Parse
असत् असत् pos=a,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
तिर्यग्योनिषु तिर्यग्योनि pos=n,g=f,c=7,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
क्षीण क्षि pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s