Original

उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ।इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥ २१ ॥

Segmented

उत्तरः पृथिवी-भागः सर्व-पुण्यतमः शुभः इहत्याः तत्र जायन्ते ये वै पुण्य-कृतः जनाः

Analysis

Word Lemma Parse
उत्तरः उत्तर pos=a,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पुण्यतमः पुण्यतम pos=a,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s
इहत्याः इहत्य pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
पुण्य पुण्य pos=a,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p