Original

इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा ।इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥ २० ॥

Segmented

इह प्रजापतिः पूर्वम् देवाः स ऋषि-गणाः तथा इष्ट्वा इष्ट-तपस् पूता ब्रह्म-लोकम् उपाश्रिताः

Analysis

Word Lemma Parse
इह इह pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
इष्ट्वा यज् pos=vi
इष्ट इष् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=1,n=p
पूता पू pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part