Original

यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् ।स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥ २ ॥

Segmented

यः तु एताम् नियतः चर्याम् ब्रह्मर्षि-विहिताम् चरेत् स दहेद् अग्नि-वत् दोषाञ् जयेल् लोकान् च दुर्जयान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
चर्याम् चर्या pos=n,g=f,c=2,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
दोषाञ् दोष pos=n,g=m,c=2,n=p
जयेल् जि pos=v,p=3,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
दुर्जयान् दुर्जय pos=a,g=m,c=2,n=p