Original

कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम् ।शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा ॥ १९ ॥

Segmented

कर्म-भूमिः इयम् लोक इह कृत्वा शुभ-अशुभम् शुभैः शुभम् अवाप्नोति कृत्वा अशुभम् अतो ऽन्यथा

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
लोक लोक pos=n,g=m,c=1,n=s
इह इह pos=i
कृत्वा कृ pos=vi
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
शुभैः शुभ pos=a,g=n,c=3,n=p
शुभम् शुभ pos=a,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कृत्वा कृ pos=vi
अशुभम् अशुभ pos=a,g=n,c=2,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i