Original

एतानासेवते यस्तु तपस्तस्य प्रहीयते ।यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते ॥ १८ ॥

Segmented

एतान् आसेवते यः तु तपः तस्य प्रहीयते यः तु एतान् न आचरेत् विद्वान् तपः तस्य अभिवर्धते

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
आसेवते आसेव् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तपः तपस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रहीयते प्रहि pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat