Original

इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः ।यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥ १६ ॥

Segmented

इह चिन्ता बहुविधा धर्म-अधर्मस्य कर्मणः यः तत् वेद उभयम् प्राज्ञः पाप्मना न स लिप्यते

Analysis

Word Lemma Parse
इह इह pos=i
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
बहुविधा बहुविध pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
उभयम् उभय pos=a,g=n,c=2,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पाप्मना पाप्मन् pos=n,g=m,c=3,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat