Original

इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते ।लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः ॥ १५ ॥

Segmented

इह श्रमो भयम् मोहः क्षुधा तीव्रा च जायते लोभः च अर्थ-कृतः नॄणाम् येन मुह्यन्ति पण्डिताः

Analysis

Word Lemma Parse
इह इह pos=i
श्रमो श्रम pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
मोहः मोह pos=n,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,g=f,c=1,n=s
तीव्रा तीव्र pos=a,g=f,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
लोभः लोभ pos=n,g=m,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
नॄणाम् नृ pos=n,g=,c=6,n=p
येन यद् pos=n,g=m,c=3,n=s
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p