Original

इह धर्मपराः केचित्केचिन्नैकृतिका नराः ।सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥ १४ ॥

Segmented

इह धर्म-परे केचित् केचिद् नैकृतिकाः नराः सुखिता दुःखिताः केचिद् निर्धनाः धनिनो ऽपरे

Analysis

Word Lemma Parse
इह इह pos=i
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
नैकृतिकाः नैकृतिक pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
सुखिता सुखित pos=a,g=m,c=1,n=p
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
निर्धनाः निर्धन pos=a,g=m,c=1,n=p
धनिनो धनिन् pos=a,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p