Original

प्राणधारणमात्रं तु केषांचिदुपपद्यते ।श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥ १३ ॥

Segmented

प्राण-धारण-मात्रम् तु केषांचिद् उपपद्यते श्रमेण महता केचित् कुर्वन्ति प्राणधारणम्

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
धारण धारण pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
तु तु pos=i
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
श्रमेण श्रम pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
प्राणधारणम् प्राणधारण pos=n,g=n,c=2,n=s