Original

कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते ।शय्यायानासनोपेताः प्रासादभवनाश्रयाः ।सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥ १२ ॥

Segmented

कृतस्य तु फलम् तत्र प्रत्यक्षम् उपलभ्यते शय्या-यान-आसन-उपेताः प्रासाद-भवन-आश्रयाः सर्व-कामैः वृताः केचिद् हेम-आभरण-भूषिताः

Analysis

Word Lemma Parse
कृतस्य कृत pos=n,g=n,c=6,n=s
तु तु pos=i
फलम् फल pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
शय्या शय्या pos=n,comp=y
यान यान pos=n,comp=y
आसन आसन pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
प्रासाद प्रासाद pos=n,comp=y
भवन भवन pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part