Original

न लोभः परदारेषु स्वदारनिरतो जनः ।न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः ।परोक्षधर्मो नैवास्ति संदेहो नापि जायते ॥ ११ ॥

Segmented

न लोभः पर-दारेषु स्व-दार-निरतः जनः न च अन्योन्य-वधः तत्र द्रव्येषु न च विस्मयः परोक्ष-धर्मः न एव अस्ति संदेहो न अपि जायते

Analysis

Word Lemma Parse
pos=i
लोभः लोभ pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
pos=i
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
द्रव्येषु द्रव्य pos=n,g=n,c=7,n=p
pos=i
pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s
परोक्ष परोक्ष pos=a,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संदेहो संदेह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat