Original

स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः ।काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥ १० ॥

Segmented

स स्वर्ग-सदृशः देशः तत्र हि उक्ताः शुभा गुणाः काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
हि हि pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
शुभा शुभ pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
काले काल pos=n,g=m,c=7,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
स्पृशन्ति स्पृश् pos=v,p=3,n=p,l=lat
व्याधयो व्याधि pos=n,g=m,c=1,n=p
pos=i
pos=i