Original

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः ॥ ९ ॥

Segmented

सर्व-उपायैः तु लोभस्य क्रोधस्य च विनिग्रहः एतत् पवित्रम् ज्ञातव्यम् तथा च एव आत्म-संयमः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
तु तु pos=i
लोभस्य लोभ pos=n,g=m,c=6,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
pos=i
विनिग्रहः विनिग्रह pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
ज्ञातव्यम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
pos=i
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
संयमः संयम pos=n,g=m,c=1,n=s