Original

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ।त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥ ७ ॥

Segmented

सर्व-भक्ष-रतिः नित्यम् सर्व-कर्म-करः ऽशुचिः त्यक्त-वेदः तु अनाचारः स वै शूद्र इति स्मृतः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भक्ष भक्ष pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सर्व सर्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
ऽशुचिः अशुचि pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
वेदः वेद pos=n,g=m,c=1,n=s
तु तु pos=i
अनाचारः अनाचार pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
शूद्र शूद्र pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part