Original

कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः ।वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ ६ ॥

Segmented

कृषि-गोरक्ष्य-वाणिज्यम् यो विशति अनिशम् शुचिः वेद-अध्ययन-सम्पन्नः स वैश्य इति संज्ञितः

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
गोरक्ष्य गोरक्ष्य pos=n,comp=y
वाणिज्यम् वाणिज्य pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
विशति विश् pos=v,p=3,n=s,l=lat
अनिशम् अनिशम् pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,g=m,c=1,n=s
इति इति pos=i
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s