Original

क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः ।दानादानरतिर्यश्च स वै क्षत्रिय उच्यते ॥ ५ ॥

Segmented

क्षत्र-जम् सेवते कर्म वेद-अध्ययन-संमतः दान-आदान-रतिः यः च स वै क्षत्रिय उच्यते

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
दान दान pos=n,comp=y
आदान आदान pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
क्षत्रिय क्षत्रिय pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat