Original

सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा ।तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ ४ ॥

Segmented

सत्यम् दानम् दमो ऽद्रोह आनृशंस्यम् क्षमा घृणा तपः च दृश्यते यत्र स ब्राह्मण इति स्मृतः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
दमो दम pos=n,g=m,c=1,n=s
ऽद्रोह अद्रोह pos=n,g=m,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
घृणा घृणा pos=n,g=f,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part