Original

शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः ।नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥ ३ ॥

Segmented

शौच-आचार-स्थितः सम्यग् विघस-आशी गुरु-प्रियः नित्य-व्रती सत्य-परः स वै ब्राह्मण उच्यते

Analysis

Word Lemma Parse
शौच शौच pos=n,comp=y
आचार आचार pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सम्यग् सम्यक् pos=i
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
व्रती व्रतिन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat