Original

भृगुरुवाच ।जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः ॥ २ ॥

Segmented

भृगुः उवाच जातकर्म-आदिभिः यः तु संस्कारैः संस्कृतः शुचिः वेद-अध्ययन-सम्पन्नः षट्सु कर्मसु अवस्थितः

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जातकर्म जातकर्मन् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संस्कारैः संस्कार pos=n,g=m,c=3,n=p
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
षट्सु षष् pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part