Original

शौचेन सततं युक्तस्तथाचारसमन्वितः ।सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ॥ १७ ॥

Segmented

शौचेन सततम् युक्तः तथा आचार-समन्वितः स अनुक्रोशः च भूतेषु तद् द्विजातिषु लक्षणम्

Analysis

Word Lemma Parse
शौचेन शौच pos=n,g=n,c=3,n=s
सततम् सततम् pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
आचार आचार pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
pos=i
भूतेषु भूत pos=n,g=m,c=7,n=p
तद् तद् pos=n,g=n,c=1,n=s
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p
लक्षणम् लक्षण pos=n,g=n,c=1,n=s