Original

मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् ।निर्वाणादेव निर्वाणो न च किंचिद्विचिन्तयेत् ।सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति ॥ १६ ॥

Segmented

मनः प्राणे निगृह्णीयात् प्राणम् ब्रह्मणि धारयेत् निर्वाणाद् एव निर्वाणो न च किंचिद् विचिन्तयेत् सुखम् वै ब्राह्मणो ब्रह्म स वै तेन अधिगच्छति

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=2,n=s
प्राणे प्राण pos=n,g=m,c=7,n=s
निगृह्णीयात् निग्रह् pos=v,p=3,n=s,l=vidhilin
प्राणम् प्राण pos=n,g=m,c=2,n=s
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
निर्वाणाद् निर्वाण pos=n,g=n,c=5,n=s
एव एव pos=i
निर्वाणो निर्वा pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विचिन्तयेत् विचिन्तय् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
वै वै pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
तेन तद् pos=n,g=n,c=3,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat