Original

परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः ।अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम् ॥ १३ ॥

Segmented

परिग्रहान् परित्यज्य भवेद् बुद्ध्या जित-इन्द्रियः अशोकम् स्थानम् आतिष्ठेद् इह च अमुत्र च अभयम्

Analysis

Word Lemma Parse
परिग्रहान् परिग्रह pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अशोकम् अशोक pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आतिष्ठेद् आस्था pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
अभयम् अभय pos=n,g=n,c=2,n=s