Original

अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत् ।अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः ॥ १२ ॥

Segmented

अहिंस्रः सर्व-भूतानाम् मैत्रायण-गतः चरेत् अविस्रम्भे न गन्तव्यम् विस्रम्भे धारयेत् मनः

Analysis

Word Lemma Parse
अहिंस्रः अहिंस्र pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
मैत्रायण मैत्रायण pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
अविस्रम्भे अविस्रम्भ pos=n,g=m,c=7,n=s
pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
विस्रम्भे विस्रम्भ pos=n,g=m,c=7,n=s
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s