Original

यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह ।त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ ११ ॥

Segmented

यस्य सर्वे समारम्भा निराशीः बन्धनासः तु इह त्यागे यस्य हुतम् सर्वम् स त्यागी स च बुद्धिमान्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
समारम्भा समारम्भ pos=n,g=m,c=1,n=p
निराशीः निराशी pos=a,g=m,c=1,n=s
बन्धनासः बन्धन pos=a,g=m,c=1,n=p
तु तु pos=i
इह इह pos=i
त्यागे त्याग pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s