Original

भरद्वाज उवाच ।ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ॥ १ ॥

Segmented

भरद्वाज उवाच ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम वैश्यः शूद्रः च विप्र-ऋषे तद् ब्रूहि वदताम् वर

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
केन केन pos=i
भवति भू pos=v,p=3,n=s,l=lat
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वा वा pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s