Original

जङ्गमानामसंख्येयाः स्थावराणां च जातयः ।तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ ९ ॥

Segmented

जङ्गमानाम् असंख्येयाः स्थावराणाम् च जातयः तेषाम् विविध-वर्णानाम् कुतो वर्ण-विनिश्चयः

Analysis

Word Lemma Parse
जङ्गमानाम् जङ्गम pos=a,g=n,c=6,n=p
असंख्येयाः असंख्येय pos=a,g=f,c=1,n=p
स्थावराणाम् स्थावर pos=a,g=n,c=6,n=p
pos=i
जातयः जाति pos=n,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
विविध विविध pos=a,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
कुतो कुतस् pos=i
वर्ण वर्ण pos=n,comp=y
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s