Original

स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् ।तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥ ८ ॥

Segmented

स्वेद-मूत्र-पुरीषा श्लेष्मा पित्तम् स शोणितम् तनुः क्षरति सर्वेषाम् कस्माद् वर्णो विभज्यते

Analysis

Word Lemma Parse
स्वेद स्वेद pos=n,comp=y
मूत्र मूत्र pos=n,comp=y
पुरीषा पुरीष pos=n,g=n,c=1,n=p
श्लेष्मा श्लेष्मन् pos=n,g=m,c=1,n=s
पित्तम् पित्त pos=n,g=n,c=1,n=s
pos=i
शोणितम् शोणित pos=n,g=n,c=1,n=s
तनुः तनु pos=n,g=f,c=1,n=s
क्षरति क्षर् pos=v,p=3,n=s,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कस्माद् कस्मात् pos=i
वर्णो वर्ण pos=n,g=m,c=1,n=s
विभज्यते विभज् pos=v,p=3,n=s,l=lat