Original

कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः ।सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते ॥ ७ ॥

Segmented

कामः क्रोधो भयम् लोभः शोकः चिन्ता क्षुधा श्रमः सर्वेषाम् नः प्रभवति कस्माद् वर्णो विभज्यते

Analysis

Word Lemma Parse
कामः काम pos=n,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
शोकः शोक pos=n,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
क्षुधा क्षुधा pos=n,g=f,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
कस्माद् कस्मात् pos=i
वर्णो वर्ण pos=n,g=m,c=1,n=s
विभज्यते विभज् pos=v,p=3,n=s,l=lat