Original

भरद्वाज उवाच ।चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते ।सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः ॥ ६ ॥

Segmented

भरद्वाज उवाच चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते सर्वेषाम् खलु वर्णानाम् दृश्यते वर्ण-सङ्करः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
वर्णेन वर्ण pos=n,g=m,c=3,n=s
यदि यदि pos=i
वर्णो वर्ण pos=n,g=m,c=1,n=s
विभज्यते विभज् pos=v,p=3,n=s,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
खलु खलु pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वर्ण वर्ण pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s