Original

ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः ।वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ॥ ५ ॥

Segmented

ब्राह्मणानाम् सितो वर्णः क्षत्रियाणाम् तु लोहितः वैश्यानाम् पीतको वर्णः शूद्राणाम् असितः तथा

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सितो सित pos=a,g=m,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तु तु pos=i
लोहितः लोहित pos=a,g=m,c=1,n=s
वैश्यानाम् वैश्य pos=n,g=m,c=6,n=p
पीतको पीतक pos=a,g=m,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
असितः असित pos=a,g=m,c=1,n=s
तथा तथा pos=i